Declension table of ?labdhaparabhāga

Deva

NeuterSingularDualPlural
Nominativelabdhaparabhāgam labdhaparabhāge labdhaparabhāgāṇi
Vocativelabdhaparabhāga labdhaparabhāge labdhaparabhāgāṇi
Accusativelabdhaparabhāgam labdhaparabhāge labdhaparabhāgāṇi
Instrumentallabdhaparabhāgeṇa labdhaparabhāgābhyām labdhaparabhāgaiḥ
Dativelabdhaparabhāgāya labdhaparabhāgābhyām labdhaparabhāgebhyaḥ
Ablativelabdhaparabhāgāt labdhaparabhāgābhyām labdhaparabhāgebhyaḥ
Genitivelabdhaparabhāgasya labdhaparabhāgayoḥ labdhaparabhāgāṇām
Locativelabdhaparabhāge labdhaparabhāgayoḥ labdhaparabhāgeṣu

Compound labdhaparabhāga -

Adverb -labdhaparabhāgam -labdhaparabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria