सुबन्तावली ?लब्धलक्षणा

Roma

स्त्रीएकद्विबहु
प्रथमालब्धलक्षणा लब्धलक्षणे लब्धलक्षणाः
सम्बोधनम्लब्धलक्षणे लब्धलक्षणे लब्धलक्षणाः
द्वितीयालब्धलक्षणाम् लब्धलक्षणे लब्धलक्षणाः
तृतीयालब्धलक्षणया लब्धलक्षणाभ्याम् लब्धलक्षणाभिः
चतुर्थीलब्धलक्षणायै लब्धलक्षणाभ्याम् लब्धलक्षणाभ्यः
पञ्चमीलब्धलक्षणायाः लब्धलक्षणाभ्याम् लब्धलक्षणाभ्यः
षष्ठीलब्धलक्षणायाः लब्धलक्षणयोः लब्धलक्षणानाम्
सप्तमीलब्धलक्षणायाम् लब्धलक्षणयोः लब्धलक्षणासु

अव्यय ॰लब्धलक्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria