सुबन्तावली ?लब्धधन

Roma

नपुंसकम्एकद्विबहु
प्रथमालब्धधनम् लब्धधने लब्धधनानि
सम्बोधनम्लब्धधन लब्धधने लब्धधनानि
द्वितीयालब्धधनम् लब्धधने लब्धधनानि
तृतीयालब्धधनेन लब्धधनाभ्याम् लब्धधनैः
चतुर्थीलब्धधनाय लब्धधनाभ्याम् लब्धधनेभ्यः
पञ्चमीलब्धधनात् लब्धधनाभ्याम् लब्धधनेभ्यः
षष्ठीलब्धधनस्य लब्धधनयोः लब्धधनानाम्
सप्तमीलब्धधने लब्धधनयोः लब्धधनेषु

समास लब्धधन

अव्यय ॰लब्धधनम् ॰लब्धधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria