Declension table of ?labdhāvakāśā

Deva

FeminineSingularDualPlural
Nominativelabdhāvakāśā labdhāvakāśe labdhāvakāśāḥ
Vocativelabdhāvakāśe labdhāvakāśe labdhāvakāśāḥ
Accusativelabdhāvakāśām labdhāvakāśe labdhāvakāśāḥ
Instrumentallabdhāvakāśayā labdhāvakāśābhyām labdhāvakāśābhiḥ
Dativelabdhāvakāśāyai labdhāvakāśābhyām labdhāvakāśābhyaḥ
Ablativelabdhāvakāśāyāḥ labdhāvakāśābhyām labdhāvakāśābhyaḥ
Genitivelabdhāvakāśāyāḥ labdhāvakāśayoḥ labdhāvakāśānām
Locativelabdhāvakāśāyām labdhāvakāśayoḥ labdhāvakāśāsu

Adverb -labdhāvakāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria