Declension table of labdhāvakāśa

Deva

NeuterSingularDualPlural
Nominativelabdhāvakāśam labdhāvakāśe labdhāvakāśāni
Vocativelabdhāvakāśa labdhāvakāśe labdhāvakāśāni
Accusativelabdhāvakāśam labdhāvakāśe labdhāvakāśāni
Instrumentallabdhāvakāśena labdhāvakāśābhyām labdhāvakāśaiḥ
Dativelabdhāvakāśāya labdhāvakāśābhyām labdhāvakāśebhyaḥ
Ablativelabdhāvakāśāt labdhāvakāśābhyām labdhāvakāśebhyaḥ
Genitivelabdhāvakāśasya labdhāvakāśayoḥ labdhāvakāśānām
Locativelabdhāvakāśe labdhāvakāśayoḥ labdhāvakāśeṣu

Compound labdhāvakāśa -

Adverb -labdhāvakāśam -labdhāvakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria