Declension table of labdhāvakāśa

Deva

MasculineSingularDualPlural
Nominativelabdhāvakāśaḥ labdhāvakāśau labdhāvakāśāḥ
Vocativelabdhāvakāśa labdhāvakāśau labdhāvakāśāḥ
Accusativelabdhāvakāśam labdhāvakāśau labdhāvakāśān
Instrumentallabdhāvakāśena labdhāvakāśābhyām labdhāvakāśaiḥ labdhāvakāśebhiḥ
Dativelabdhāvakāśāya labdhāvakāśābhyām labdhāvakāśebhyaḥ
Ablativelabdhāvakāśāt labdhāvakāśābhyām labdhāvakāśebhyaḥ
Genitivelabdhāvakāśasya labdhāvakāśayoḥ labdhāvakāśānām
Locativelabdhāvakāśe labdhāvakāśayoḥ labdhāvakāśeṣu

Compound labdhāvakāśa -

Adverb -labdhāvakāśam -labdhāvakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria