सुबन्तावली ?लबसूक्त

Roma

नपुंसकम्एकद्विबहु
प्रथमालबसूक्तम् लबसूक्ते लबसूक्तानि
सम्बोधनम्लबसूक्त लबसूक्ते लबसूक्तानि
द्वितीयालबसूक्तम् लबसूक्ते लबसूक्तानि
तृतीयालबसूक्तेन लबसूक्ताभ्याम् लबसूक्तैः
चतुर्थीलबसूक्ताय लबसूक्ताभ्याम् लबसूक्तेभ्यः
पञ्चमीलबसूक्तात् लबसूक्ताभ्याम् लबसूक्तेभ्यः
षष्ठीलबसूक्तस्य लबसूक्तयोः लबसूक्तानाम्
सप्तमीलबसूक्ते लबसूक्तयोः लबसूक्तेषु

समास लबसूक्त

अव्यय ॰लबसूक्तम् ॰लबसूक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria