Declension table of ?lāñjitavatī

Deva

FeminineSingularDualPlural
Nominativelāñjitavatī lāñjitavatyau lāñjitavatyaḥ
Vocativelāñjitavati lāñjitavatyau lāñjitavatyaḥ
Accusativelāñjitavatīm lāñjitavatyau lāñjitavatīḥ
Instrumentallāñjitavatyā lāñjitavatībhyām lāñjitavatībhiḥ
Dativelāñjitavatyai lāñjitavatībhyām lāñjitavatībhyaḥ
Ablativelāñjitavatyāḥ lāñjitavatībhyām lāñjitavatībhyaḥ
Genitivelāñjitavatyāḥ lāñjitavatyoḥ lāñjitavatīnām
Locativelāñjitavatyām lāñjitavatyoḥ lāñjitavatīṣu

Compound lāñjitavati - lāñjitavatī -

Adverb -lāñjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria