सुबन्तावली ?लाञ्जत्

Roma

नपुंसकम्एकद्विबहु
प्रथमालाञ्जत् लाञ्जन्ती लाञ्जती लाञ्जन्ति
सम्बोधनम्लाञ्जत् लाञ्जन्ती लाञ्जती लाञ्जन्ति
द्वितीयालाञ्जत् लाञ्जन्ती लाञ्जती लाञ्जन्ति
तृतीयालाञ्जता लाञ्जद्भ्याम् लाञ्जद्भिः
चतुर्थीलाञ्जते लाञ्जद्भ्याम् लाञ्जद्भ्यः
पञ्चमीलाञ्जतः लाञ्जद्भ्याम् लाञ्जद्भ्यः
षष्ठीलाञ्जतः लाञ्जतोः लाञ्जताम्
सप्तमीलाञ्जति लाञ्जतोः लाञ्जत्सु

अव्यय ॰लाञ्जतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria