Declension table of ?lāñjat

Deva

MasculineSingularDualPlural
Nominativelāñjan lāñjantau lāñjantaḥ
Vocativelāñjan lāñjantau lāñjantaḥ
Accusativelāñjantam lāñjantau lāñjataḥ
Instrumentallāñjatā lāñjadbhyām lāñjadbhiḥ
Dativelāñjate lāñjadbhyām lāñjadbhyaḥ
Ablativelāñjataḥ lāñjadbhyām lāñjadbhyaḥ
Genitivelāñjataḥ lāñjatoḥ lāñjatām
Locativelāñjati lāñjatoḥ lāñjatsu

Compound lāñjat -

Adverb -lāñjantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria