Declension table of ?lāñjanīya

Deva

NeuterSingularDualPlural
Nominativelāñjanīyam lāñjanīye lāñjanīyāni
Vocativelāñjanīya lāñjanīye lāñjanīyāni
Accusativelāñjanīyam lāñjanīye lāñjanīyāni
Instrumentallāñjanīyena lāñjanīyābhyām lāñjanīyaiḥ
Dativelāñjanīyāya lāñjanīyābhyām lāñjanīyebhyaḥ
Ablativelāñjanīyāt lāñjanīyābhyām lāñjanīyebhyaḥ
Genitivelāñjanīyasya lāñjanīyayoḥ lāñjanīyānām
Locativelāñjanīye lāñjanīyayoḥ lāñjanīyeṣu

Compound lāñjanīya -

Adverb -lāñjanīyam -lāñjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria