Declension table of ?lāñchitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāñchitavat | lāñchitavantī lāñchitavatī | lāñchitavanti |
Vocative | lāñchitavat | lāñchitavantī lāñchitavatī | lāñchitavanti |
Accusative | lāñchitavat | lāñchitavantī lāñchitavatī | lāñchitavanti |
Instrumental | lāñchitavatā | lāñchitavadbhyām | lāñchitavadbhiḥ |
Dative | lāñchitavate | lāñchitavadbhyām | lāñchitavadbhyaḥ |
Ablative | lāñchitavataḥ | lāñchitavadbhyām | lāñchitavadbhyaḥ |
Genitive | lāñchitavataḥ | lāñchitavatoḥ | lāñchitavatām |
Locative | lāñchitavati | lāñchitavatoḥ | lāñchitavatsu |