Declension table of lāñchita

Deva

MasculineSingularDualPlural
Nominativelāñchitaḥ lāñchitau lāñchitāḥ
Vocativelāñchita lāñchitau lāñchitāḥ
Accusativelāñchitam lāñchitau lāñchitān
Instrumentallāñchitena lāñchitābhyām lāñchitaiḥ
Dativelāñchitāya lāñchitābhyām lāñchitebhyaḥ
Ablativelāñchitāt lāñchitābhyām lāñchitebhyaḥ
Genitivelāñchitasya lāñchitayoḥ lāñchitānām
Locativelāñchite lāñchitayoḥ lāñchiteṣu

Compound lāñchita -

Adverb -lāñchitam -lāñchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria