Declension table of lāñchana

Deva

MasculineSingularDualPlural
Nominativelāñchanaḥ lāñchanau lāñchanāḥ
Vocativelāñchana lāñchanau lāñchanāḥ
Accusativelāñchanam lāñchanau lāñchanān
Instrumentallāñchanena lāñchanābhyām lāñchanaiḥ lāñchanebhiḥ
Dativelāñchanāya lāñchanābhyām lāñchanebhyaḥ
Ablativelāñchanāt lāñchanābhyām lāñchanebhyaḥ
Genitivelāñchanasya lāñchanayoḥ lāñchanānām
Locativelāñchane lāñchanayoḥ lāñchaneṣu

Compound lāñchana -

Adverb -lāñchanam -lāñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria