Declension table of lāvaka

Deva

MasculineSingularDualPlural
Nominativelāvakaḥ lāvakau lāvakāḥ
Vocativelāvaka lāvakau lāvakāḥ
Accusativelāvakam lāvakau lāvakān
Instrumentallāvakena lāvakābhyām lāvakaiḥ lāvakebhiḥ
Dativelāvakāya lāvakābhyām lāvakebhyaḥ
Ablativelāvakāt lāvakābhyām lāvakebhyaḥ
Genitivelāvakasya lāvakayoḥ lāvakānām
Locativelāvake lāvakayoḥ lāvakeṣu

Compound lāvaka -

Adverb -lāvakam -lāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria