Declension table of lāvaṇyayojana

Deva

NeuterSingularDualPlural
Nominativelāvaṇyayojanam lāvaṇyayojane lāvaṇyayojanāni
Vocativelāvaṇyayojana lāvaṇyayojane lāvaṇyayojanāni
Accusativelāvaṇyayojanam lāvaṇyayojane lāvaṇyayojanāni
Instrumentallāvaṇyayojanena lāvaṇyayojanābhyām lāvaṇyayojanaiḥ
Dativelāvaṇyayojanāya lāvaṇyayojanābhyām lāvaṇyayojanebhyaḥ
Ablativelāvaṇyayojanāt lāvaṇyayojanābhyām lāvaṇyayojanebhyaḥ
Genitivelāvaṇyayojanasya lāvaṇyayojanayoḥ lāvaṇyayojanānām
Locativelāvaṇyayojane lāvaṇyayojanayoḥ lāvaṇyayojaneṣu

Compound lāvaṇyayojana -

Adverb -lāvaṇyayojanam -lāvaṇyayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria