Declension table of ?lāvaṇyavatī

Deva

FeminineSingularDualPlural
Nominativelāvaṇyavatī lāvaṇyavatyau lāvaṇyavatyaḥ
Vocativelāvaṇyavati lāvaṇyavatyau lāvaṇyavatyaḥ
Accusativelāvaṇyavatīm lāvaṇyavatyau lāvaṇyavatīḥ
Instrumentallāvaṇyavatyā lāvaṇyavatībhyām lāvaṇyavatībhiḥ
Dativelāvaṇyavatyai lāvaṇyavatībhyām lāvaṇyavatībhyaḥ
Ablativelāvaṇyavatyāḥ lāvaṇyavatībhyām lāvaṇyavatībhyaḥ
Genitivelāvaṇyavatyāḥ lāvaṇyavatyoḥ lāvaṇyavatīnām
Locativelāvaṇyavatyām lāvaṇyavatyoḥ lāvaṇyavatīṣu

Compound lāvaṇyavati - lāvaṇyavatī -

Adverb -lāvaṇyavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria