Declension table of lāvaṇyavat

Deva

NeuterSingularDualPlural
Nominativelāvaṇyavat lāvaṇyavantī lāvaṇyavatī lāvaṇyavanti
Vocativelāvaṇyavat lāvaṇyavantī lāvaṇyavatī lāvaṇyavanti
Accusativelāvaṇyavat lāvaṇyavantī lāvaṇyavatī lāvaṇyavanti
Instrumentallāvaṇyavatā lāvaṇyavadbhyām lāvaṇyavadbhiḥ
Dativelāvaṇyavate lāvaṇyavadbhyām lāvaṇyavadbhyaḥ
Ablativelāvaṇyavataḥ lāvaṇyavadbhyām lāvaṇyavadbhyaḥ
Genitivelāvaṇyavataḥ lāvaṇyavatoḥ lāvaṇyavatām
Locativelāvaṇyavati lāvaṇyavatoḥ lāvaṇyavatsu

Adverb -lāvaṇyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria