Declension table of ?lāvaṇyamayī

Deva

FeminineSingularDualPlural
Nominativelāvaṇyamayī lāvaṇyamayyau lāvaṇyamayyaḥ
Vocativelāvaṇyamayi lāvaṇyamayyau lāvaṇyamayyaḥ
Accusativelāvaṇyamayīm lāvaṇyamayyau lāvaṇyamayīḥ
Instrumentallāvaṇyamayyā lāvaṇyamayībhyām lāvaṇyamayībhiḥ
Dativelāvaṇyamayyai lāvaṇyamayībhyām lāvaṇyamayībhyaḥ
Ablativelāvaṇyamayyāḥ lāvaṇyamayībhyām lāvaṇyamayībhyaḥ
Genitivelāvaṇyamayyāḥ lāvaṇyamayyoḥ lāvaṇyamayīnām
Locativelāvaṇyamayyām lāvaṇyamayyoḥ lāvaṇyamayīṣu

Compound lāvaṇyamayi - lāvaṇyamayī -

Adverb -lāvaṇyamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria