Declension table of lāvaṇyamaya

Deva

NeuterSingularDualPlural
Nominativelāvaṇyamayam lāvaṇyamaye lāvaṇyamayāni
Vocativelāvaṇyamaya lāvaṇyamaye lāvaṇyamayāni
Accusativelāvaṇyamayam lāvaṇyamaye lāvaṇyamayāni
Instrumentallāvaṇyamayena lāvaṇyamayābhyām lāvaṇyamayaiḥ
Dativelāvaṇyamayāya lāvaṇyamayābhyām lāvaṇyamayebhyaḥ
Ablativelāvaṇyamayāt lāvaṇyamayābhyām lāvaṇyamayebhyaḥ
Genitivelāvaṇyamayasya lāvaṇyamayayoḥ lāvaṇyamayānām
Locativelāvaṇyamaye lāvaṇyamayayoḥ lāvaṇyamayeṣu

Compound lāvaṇyamaya -

Adverb -lāvaṇyamayam -lāvaṇyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria