Declension table of lāvaṇikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāvaṇikā | lāvaṇike | lāvaṇikāḥ |
Vocative | lāvaṇike | lāvaṇike | lāvaṇikāḥ |
Accusative | lāvaṇikām | lāvaṇike | lāvaṇikāḥ |
Instrumental | lāvaṇikayā | lāvaṇikābhyām | lāvaṇikābhiḥ |
Dative | lāvaṇikāyai | lāvaṇikābhyām | lāvaṇikābhyaḥ |
Ablative | lāvaṇikāyāḥ | lāvaṇikābhyām | lāvaṇikābhyaḥ |
Genitive | lāvaṇikāyāḥ | lāvaṇikayoḥ | lāvaṇikānām |
Locative | lāvaṇikāyām | lāvaṇikayoḥ | lāvaṇikāsu |