Declension table of lāvaṇika

Deva

MasculineSingularDualPlural
Nominativelāvaṇikaḥ lāvaṇikau lāvaṇikāḥ
Vocativelāvaṇika lāvaṇikau lāvaṇikāḥ
Accusativelāvaṇikam lāvaṇikau lāvaṇikān
Instrumentallāvaṇikena lāvaṇikābhyām lāvaṇikaiḥ lāvaṇikebhiḥ
Dativelāvaṇikāya lāvaṇikābhyām lāvaṇikebhyaḥ
Ablativelāvaṇikāt lāvaṇikābhyām lāvaṇikebhyaḥ
Genitivelāvaṇikasya lāvaṇikayoḥ lāvaṇikānām
Locativelāvaṇike lāvaṇikayoḥ lāvaṇikeṣu

Compound lāvaṇika -

Adverb -lāvaṇikam -lāvaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria