Declension table of lāvaṇa

Deva

NeuterSingularDualPlural
Nominativelāvaṇam lāvaṇe lāvaṇāni
Vocativelāvaṇa lāvaṇe lāvaṇāni
Accusativelāvaṇam lāvaṇe lāvaṇāni
Instrumentallāvaṇena lāvaṇābhyām lāvaṇaiḥ
Dativelāvaṇāya lāvaṇābhyām lāvaṇebhyaḥ
Ablativelāvaṇāt lāvaṇābhyām lāvaṇebhyaḥ
Genitivelāvaṇasya lāvaṇayoḥ lāvaṇānām
Locativelāvaṇe lāvaṇayoḥ lāvaṇeṣu

Compound lāvaṇa -

Adverb -lāvaṇam -lāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria