Declension table of ?lātavatī

Deva

FeminineSingularDualPlural
Nominativelātavatī lātavatyau lātavatyaḥ
Vocativelātavati lātavatyau lātavatyaḥ
Accusativelātavatīm lātavatyau lātavatīḥ
Instrumentallātavatyā lātavatībhyām lātavatībhiḥ
Dativelātavatyai lātavatībhyām lātavatībhyaḥ
Ablativelātavatyāḥ lātavatībhyām lātavatībhyaḥ
Genitivelātavatyāḥ lātavatyoḥ lātavatīnām
Locativelātavatyām lātavatyoḥ lātavatīṣu

Compound lātavati - lātavatī -

Adverb -lātavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria