Declension table of ?lātavat

Deva

NeuterSingularDualPlural
Nominativelātavat lātavantī lātavatī lātavanti
Vocativelātavat lātavantī lātavatī lātavanti
Accusativelātavat lātavantī lātavatī lātavanti
Instrumentallātavatā lātavadbhyām lātavadbhiḥ
Dativelātavate lātavadbhyām lātavadbhyaḥ
Ablativelātavataḥ lātavadbhyām lātavadbhyaḥ
Genitivelātavataḥ lātavatoḥ lātavatām
Locativelātavati lātavatoḥ lātavatsu

Adverb -lātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria