Declension table of lātadeva

Deva

MasculineSingularDualPlural
Nominativelātadevaḥ lātadevau lātadevāḥ
Vocativelātadeva lātadevau lātadevāḥ
Accusativelātadevam lātadevau lātadevān
Instrumentallātadevena lātadevābhyām lātadevaiḥ
Dativelātadevāya lātadevābhyām lātadevebhyaḥ
Ablativelātadevāt lātadevābhyām lātadevebhyaḥ
Genitivelātadevasya lātadevayoḥ lātadevānām
Locativelātadeve lātadevayoḥ lātadeveṣu

Compound lātadeva -

Adverb -lātadevam -lātadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria