Declension table of ?lāsitavatī

Deva

FeminineSingularDualPlural
Nominativelāsitavatī lāsitavatyau lāsitavatyaḥ
Vocativelāsitavati lāsitavatyau lāsitavatyaḥ
Accusativelāsitavatīm lāsitavatyau lāsitavatīḥ
Instrumentallāsitavatyā lāsitavatībhyām lāsitavatībhiḥ
Dativelāsitavatyai lāsitavatībhyām lāsitavatībhyaḥ
Ablativelāsitavatyāḥ lāsitavatībhyām lāsitavatībhyaḥ
Genitivelāsitavatyāḥ lāsitavatyoḥ lāsitavatīnām
Locativelāsitavatyām lāsitavatyoḥ lāsitavatīṣu

Compound lāsitavati - lāsitavatī -

Adverb -lāsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria