Declension table of ?lāsitavat

Deva

NeuterSingularDualPlural
Nominativelāsitavat lāsitavantī lāsitavatī lāsitavanti
Vocativelāsitavat lāsitavantī lāsitavatī lāsitavanti
Accusativelāsitavat lāsitavantī lāsitavatī lāsitavanti
Instrumentallāsitavatā lāsitavadbhyām lāsitavadbhiḥ
Dativelāsitavate lāsitavadbhyām lāsitavadbhyaḥ
Ablativelāsitavataḥ lāsitavadbhyām lāsitavadbhyaḥ
Genitivelāsitavataḥ lāsitavatoḥ lāsitavatām
Locativelāsitavati lāsitavatoḥ lāsitavatsu

Adverb -lāsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria