Declension table of ?lāsita

Deva

MasculineSingularDualPlural
Nominativelāsitaḥ lāsitau lāsitāḥ
Vocativelāsita lāsitau lāsitāḥ
Accusativelāsitam lāsitau lāsitān
Instrumentallāsitena lāsitābhyām lāsitaiḥ lāsitebhiḥ
Dativelāsitāya lāsitābhyām lāsitebhyaḥ
Ablativelāsitāt lāsitābhyām lāsitebhyaḥ
Genitivelāsitasya lāsitayoḥ lāsitānām
Locativelāsite lāsitayoḥ lāsiteṣu

Compound lāsita -

Adverb -lāsitam -lāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria