Declension table of ?lāsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelāsayiṣyamāṇā lāsayiṣyamāṇe lāsayiṣyamāṇāḥ
Vocativelāsayiṣyamāṇe lāsayiṣyamāṇe lāsayiṣyamāṇāḥ
Accusativelāsayiṣyamāṇām lāsayiṣyamāṇe lāsayiṣyamāṇāḥ
Instrumentallāsayiṣyamāṇayā lāsayiṣyamāṇābhyām lāsayiṣyamāṇābhiḥ
Dativelāsayiṣyamāṇāyai lāsayiṣyamāṇābhyām lāsayiṣyamāṇābhyaḥ
Ablativelāsayiṣyamāṇāyāḥ lāsayiṣyamāṇābhyām lāsayiṣyamāṇābhyaḥ
Genitivelāsayiṣyamāṇāyāḥ lāsayiṣyamāṇayoḥ lāsayiṣyamāṇānām
Locativelāsayiṣyamāṇāyām lāsayiṣyamāṇayoḥ lāsayiṣyamāṇāsu

Adverb -lāsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria