Declension table of ?lāsavatī

Deva

FeminineSingularDualPlural
Nominativelāsavatī lāsavatyau lāsavatyaḥ
Vocativelāsavati lāsavatyau lāsavatyaḥ
Accusativelāsavatīm lāsavatyau lāsavatīḥ
Instrumentallāsavatyā lāsavatībhyām lāsavatībhiḥ
Dativelāsavatyai lāsavatībhyām lāsavatībhyaḥ
Ablativelāsavatyāḥ lāsavatībhyām lāsavatībhyaḥ
Genitivelāsavatyāḥ lāsavatyoḥ lāsavatīnām
Locativelāsavatyām lāsavatyoḥ lāsavatīṣu

Compound lāsavati - lāsavatī -

Adverb -lāsavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria