Declension table of ?lāpitavatī

Deva

FeminineSingularDualPlural
Nominativelāpitavatī lāpitavatyau lāpitavatyaḥ
Vocativelāpitavati lāpitavatyau lāpitavatyaḥ
Accusativelāpitavatīm lāpitavatyau lāpitavatīḥ
Instrumentallāpitavatyā lāpitavatībhyām lāpitavatībhiḥ
Dativelāpitavatyai lāpitavatībhyām lāpitavatībhyaḥ
Ablativelāpitavatyāḥ lāpitavatībhyām lāpitavatībhyaḥ
Genitivelāpitavatyāḥ lāpitavatyoḥ lāpitavatīnām
Locativelāpitavatyām lāpitavatyoḥ lāpitavatīṣu

Compound lāpitavati - lāpitavatī -

Adverb -lāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria