Declension table of lāpitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāpitavat | lāpitavantī lāpitavatī | lāpitavanti |
Vocative | lāpitavat | lāpitavantī lāpitavatī | lāpitavanti |
Accusative | lāpitavat | lāpitavantī lāpitavatī | lāpitavanti |
Instrumental | lāpitavatā | lāpitavadbhyām | lāpitavadbhiḥ |
Dative | lāpitavate | lāpitavadbhyām | lāpitavadbhyaḥ |
Ablative | lāpitavataḥ | lāpitavadbhyām | lāpitavadbhyaḥ |
Genitive | lāpitavataḥ | lāpitavatoḥ | lāpitavatām |
Locative | lāpitavati | lāpitavatoḥ | lāpitavatsu |