Declension table of ?lāpitavat

Deva

NeuterSingularDualPlural
Nominativelāpitavat lāpitavantī lāpitavatī lāpitavanti
Vocativelāpitavat lāpitavantī lāpitavatī lāpitavanti
Accusativelāpitavat lāpitavantī lāpitavatī lāpitavanti
Instrumentallāpitavatā lāpitavadbhyām lāpitavadbhiḥ
Dativelāpitavate lāpitavadbhyām lāpitavadbhyaḥ
Ablativelāpitavataḥ lāpitavadbhyām lāpitavadbhyaḥ
Genitivelāpitavataḥ lāpitavatoḥ lāpitavatām
Locativelāpitavati lāpitavatoḥ lāpitavatsu

Adverb -lāpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria