Declension table of ?lāpitā

Deva

FeminineSingularDualPlural
Nominativelāpitā lāpite lāpitāḥ
Vocativelāpite lāpite lāpitāḥ
Accusativelāpitām lāpite lāpitāḥ
Instrumentallāpitayā lāpitābhyām lāpitābhiḥ
Dativelāpitāyai lāpitābhyām lāpitābhyaḥ
Ablativelāpitāyāḥ lāpitābhyām lāpitābhyaḥ
Genitivelāpitāyāḥ lāpitayoḥ lāpitānām
Locativelāpitāyām lāpitayoḥ lāpitāsu

Adverb -lāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria