Declension table of ?lāpita

Deva

NeuterSingularDualPlural
Nominativelāpitam lāpite lāpitāni
Vocativelāpita lāpite lāpitāni
Accusativelāpitam lāpite lāpitāni
Instrumentallāpitena lāpitābhyām lāpitaiḥ
Dativelāpitāya lāpitābhyām lāpitebhyaḥ
Ablativelāpitāt lāpitābhyām lāpitebhyaḥ
Genitivelāpitasya lāpitayoḥ lāpitānām
Locativelāpite lāpitayoḥ lāpiteṣu

Compound lāpita -

Adverb -lāpitam -lāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria