Declension table of ?lāpita

Deva

MasculineSingularDualPlural
Nominativelāpitaḥ lāpitau lāpitāḥ
Vocativelāpita lāpitau lāpitāḥ
Accusativelāpitam lāpitau lāpitān
Instrumentallāpitena lāpitābhyām lāpitaiḥ lāpitebhiḥ
Dativelāpitāya lāpitābhyām lāpitebhyaḥ
Ablativelāpitāt lāpitābhyām lāpitebhyaḥ
Genitivelāpitasya lāpitayoḥ lāpitānām
Locativelāpite lāpitayoḥ lāpiteṣu

Compound lāpita -

Adverb -lāpitam -lāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria