Declension table of ?lāpayitavyā

Deva

FeminineSingularDualPlural
Nominativelāpayitavyā lāpayitavye lāpayitavyāḥ
Vocativelāpayitavye lāpayitavye lāpayitavyāḥ
Accusativelāpayitavyām lāpayitavye lāpayitavyāḥ
Instrumentallāpayitavyayā lāpayitavyābhyām lāpayitavyābhiḥ
Dativelāpayitavyāyai lāpayitavyābhyām lāpayitavyābhyaḥ
Ablativelāpayitavyāyāḥ lāpayitavyābhyām lāpayitavyābhyaḥ
Genitivelāpayitavyāyāḥ lāpayitavyayoḥ lāpayitavyānām
Locativelāpayitavyāyām lāpayitavyayoḥ lāpayitavyāsu

Adverb -lāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria