Declension table of ?lāpayitavya

Deva

NeuterSingularDualPlural
Nominativelāpayitavyam lāpayitavye lāpayitavyāni
Vocativelāpayitavya lāpayitavye lāpayitavyāni
Accusativelāpayitavyam lāpayitavye lāpayitavyāni
Instrumentallāpayitavyena lāpayitavyābhyām lāpayitavyaiḥ
Dativelāpayitavyāya lāpayitavyābhyām lāpayitavyebhyaḥ
Ablativelāpayitavyāt lāpayitavyābhyām lāpayitavyebhyaḥ
Genitivelāpayitavyasya lāpayitavyayoḥ lāpayitavyānām
Locativelāpayitavye lāpayitavyayoḥ lāpayitavyeṣu

Compound lāpayitavya -

Adverb -lāpayitavyam -lāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria