सुबन्तावली लापयिष्यत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | लापयिष्यन् | लापयिष्यन्तौ | लापयिष्यन्तः |
सम्बोधनम् | लापयिष्यन् | लापयिष्यन्तौ | लापयिष्यन्तः |
द्वितीया | लापयिष्यन्तम् | लापयिष्यन्तौ | लापयिष्यतः |
तृतीया | लापयिष्यता | लापयिष्यद्भ्याम् | लापयिष्यद्भिः |
चतुर्थी | लापयिष्यते | लापयिष्यद्भ्याम् | लापयिष्यद्भ्यः |
पञ्चमी | लापयिष्यतः | लापयिष्यद्भ्याम् | लापयिष्यद्भ्यः |
षष्ठी | लापयिष्यतः | लापयिष्यतोः | लापयिष्यताम् |
सप्तमी | लापयिष्यति | लापयिष्यतोः | लापयिष्यत्सु |