Declension table of ?lāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelāpayiṣyamāṇā lāpayiṣyamāṇe lāpayiṣyamāṇāḥ
Vocativelāpayiṣyamāṇe lāpayiṣyamāṇe lāpayiṣyamāṇāḥ
Accusativelāpayiṣyamāṇām lāpayiṣyamāṇe lāpayiṣyamāṇāḥ
Instrumentallāpayiṣyamāṇayā lāpayiṣyamāṇābhyām lāpayiṣyamāṇābhiḥ
Dativelāpayiṣyamāṇāyai lāpayiṣyamāṇābhyām lāpayiṣyamāṇābhyaḥ
Ablativelāpayiṣyamāṇāyāḥ lāpayiṣyamāṇābhyām lāpayiṣyamāṇābhyaḥ
Genitivelāpayiṣyamāṇāyāḥ lāpayiṣyamāṇayoḥ lāpayiṣyamāṇānām
Locativelāpayiṣyamāṇāyām lāpayiṣyamāṇayoḥ lāpayiṣyamāṇāsu

Adverb -lāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria