Declension table of lāpayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāpayiṣyamāṇam | lāpayiṣyamāṇe | lāpayiṣyamāṇāni |
Vocative | lāpayiṣyamāṇa | lāpayiṣyamāṇe | lāpayiṣyamāṇāni |
Accusative | lāpayiṣyamāṇam | lāpayiṣyamāṇe | lāpayiṣyamāṇāni |
Instrumental | lāpayiṣyamāṇena | lāpayiṣyamāṇābhyām | lāpayiṣyamāṇaiḥ |
Dative | lāpayiṣyamāṇāya | lāpayiṣyamāṇābhyām | lāpayiṣyamāṇebhyaḥ |
Ablative | lāpayiṣyamāṇāt | lāpayiṣyamāṇābhyām | lāpayiṣyamāṇebhyaḥ |
Genitive | lāpayiṣyamāṇasya | lāpayiṣyamāṇayoḥ | lāpayiṣyamāṇānām |
Locative | lāpayiṣyamāṇe | lāpayiṣyamāṇayoḥ | lāpayiṣyamāṇeṣu |