Declension table of ?lāpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelāpayiṣyamāṇam lāpayiṣyamāṇe lāpayiṣyamāṇāni
Vocativelāpayiṣyamāṇa lāpayiṣyamāṇe lāpayiṣyamāṇāni
Accusativelāpayiṣyamāṇam lāpayiṣyamāṇe lāpayiṣyamāṇāni
Instrumentallāpayiṣyamāṇena lāpayiṣyamāṇābhyām lāpayiṣyamāṇaiḥ
Dativelāpayiṣyamāṇāya lāpayiṣyamāṇābhyām lāpayiṣyamāṇebhyaḥ
Ablativelāpayiṣyamāṇāt lāpayiṣyamāṇābhyām lāpayiṣyamāṇebhyaḥ
Genitivelāpayiṣyamāṇasya lāpayiṣyamāṇayoḥ lāpayiṣyamāṇānām
Locativelāpayiṣyamāṇe lāpayiṣyamāṇayoḥ lāpayiṣyamāṇeṣu

Compound lāpayiṣyamāṇa -

Adverb -lāpayiṣyamāṇam -lāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria