Declension table of ?lāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelāpayiṣyamāṇaḥ lāpayiṣyamāṇau lāpayiṣyamāṇāḥ
Vocativelāpayiṣyamāṇa lāpayiṣyamāṇau lāpayiṣyamāṇāḥ
Accusativelāpayiṣyamāṇam lāpayiṣyamāṇau lāpayiṣyamāṇān
Instrumentallāpayiṣyamāṇena lāpayiṣyamāṇābhyām lāpayiṣyamāṇaiḥ lāpayiṣyamāṇebhiḥ
Dativelāpayiṣyamāṇāya lāpayiṣyamāṇābhyām lāpayiṣyamāṇebhyaḥ
Ablativelāpayiṣyamāṇāt lāpayiṣyamāṇābhyām lāpayiṣyamāṇebhyaḥ
Genitivelāpayiṣyamāṇasya lāpayiṣyamāṇayoḥ lāpayiṣyamāṇānām
Locativelāpayiṣyamāṇe lāpayiṣyamāṇayoḥ lāpayiṣyamāṇeṣu

Compound lāpayiṣyamāṇa -

Adverb -lāpayiṣyamāṇam -lāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria