Declension table of lāpanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lāpanīyam | lāpanīye | lāpanīyāni |
Vocative | lāpanīya | lāpanīye | lāpanīyāni |
Accusative | lāpanīyam | lāpanīye | lāpanīyāni |
Instrumental | lāpanīyena | lāpanīyābhyām | lāpanīyaiḥ |
Dative | lāpanīyāya | lāpanīyābhyām | lāpanīyebhyaḥ |
Ablative | lāpanīyāt | lāpanīyābhyām | lāpanīyebhyaḥ |
Genitive | lāpanīyasya | lāpanīyayoḥ | lāpanīyānām |
Locative | lāpanīye | lāpanīyayoḥ | lāpanīyeṣu |