Declension table of ?lānta

Deva

MasculineSingularDualPlural
Nominativelāntaḥ lāntau lāntāḥ
Vocativelānta lāntau lāntāḥ
Accusativelāntam lāntau lāntān
Instrumentallāntena lāntābhyām lāntaiḥ lāntebhiḥ
Dativelāntāya lāntābhyām lāntebhyaḥ
Ablativelāntāt lāntābhyām lāntebhyaḥ
Genitivelāntasya lāntayoḥ lāntānām
Locativelānte lāntayoḥ lānteṣu

Compound lānta -

Adverb -lāntam -lāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria