Declension table of ?lāndraka

Deva

NeuterSingularDualPlural
Nominativelāndrakam lāndrake lāndrakāṇi
Vocativelāndraka lāndrake lāndrakāṇi
Accusativelāndrakam lāndrake lāndrakāṇi
Instrumentallāndrakeṇa lāndrakābhyām lāndrakaiḥ
Dativelāndrakāya lāndrakābhyām lāndrakebhyaḥ
Ablativelāndrakāt lāndrakābhyām lāndrakebhyaḥ
Genitivelāndrakasya lāndrakayoḥ lāndrakāṇām
Locativelāndrake lāndrakayoḥ lāndrakeṣu

Compound lāndraka -

Adverb -lāndrakam -lāndrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria