Declension table of ?lālya

Deva

MasculineSingularDualPlural
Nominativelālyaḥ lālyau lālyāḥ
Vocativelālya lālyau lālyāḥ
Accusativelālyam lālyau lālyān
Instrumentallālyena lālyābhyām lālyaiḥ lālyebhiḥ
Dativelālyāya lālyābhyām lālyebhyaḥ
Ablativelālyāt lālyābhyām lālyebhyaḥ
Genitivelālyasya lālyayoḥ lālyānām
Locativelālye lālyayoḥ lālyeṣu

Compound lālya -

Adverb -lālyam -lālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria