Declension table of ?lālitavat

Deva

MasculineSingularDualPlural
Nominativelālitavān lālitavantau lālitavantaḥ
Vocativelālitavan lālitavantau lālitavantaḥ
Accusativelālitavantam lālitavantau lālitavataḥ
Instrumentallālitavatā lālitavadbhyām lālitavadbhiḥ
Dativelālitavate lālitavadbhyām lālitavadbhyaḥ
Ablativelālitavataḥ lālitavadbhyām lālitavadbhyaḥ
Genitivelālitavataḥ lālitavatoḥ lālitavatām
Locativelālitavati lālitavatoḥ lālitavatsu

Compound lālitavat -

Adverb -lālitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria