Declension table of ?lālayitavya

Deva

NeuterSingularDualPlural
Nominativelālayitavyam lālayitavye lālayitavyāni
Vocativelālayitavya lālayitavye lālayitavyāni
Accusativelālayitavyam lālayitavye lālayitavyāni
Instrumentallālayitavyena lālayitavyābhyām lālayitavyaiḥ
Dativelālayitavyāya lālayitavyābhyām lālayitavyebhyaḥ
Ablativelālayitavyāt lālayitavyābhyām lālayitavyebhyaḥ
Genitivelālayitavyasya lālayitavyayoḥ lālayitavyānām
Locativelālayitavye lālayitavyayoḥ lālayitavyeṣu

Compound lālayitavya -

Adverb -lālayitavyam -lālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria